Declension table of ?māhiṣikā

Deva

FeminineSingularDualPlural
Nominativemāhiṣikā māhiṣike māhiṣikāḥ
Vocativemāhiṣike māhiṣike māhiṣikāḥ
Accusativemāhiṣikām māhiṣike māhiṣikāḥ
Instrumentalmāhiṣikayā māhiṣikābhyām māhiṣikābhiḥ
Dativemāhiṣikāyai māhiṣikābhyām māhiṣikābhyaḥ
Ablativemāhiṣikāyāḥ māhiṣikābhyām māhiṣikābhyaḥ
Genitivemāhiṣikāyāḥ māhiṣikayoḥ māhiṣikāṇām
Locativemāhiṣikāyām māhiṣikayoḥ māhiṣikāsu

Adverb -māhiṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria