Declension table of ?māhiṣika

Deva

MasculineSingularDualPlural
Nominativemāhiṣikaḥ māhiṣikau māhiṣikāḥ
Vocativemāhiṣika māhiṣikau māhiṣikāḥ
Accusativemāhiṣikam māhiṣikau māhiṣikān
Instrumentalmāhiṣikeṇa māhiṣikābhyām māhiṣikaiḥ māhiṣikebhiḥ
Dativemāhiṣikāya māhiṣikābhyām māhiṣikebhyaḥ
Ablativemāhiṣikāt māhiṣikābhyām māhiṣikebhyaḥ
Genitivemāhiṣikasya māhiṣikayoḥ māhiṣikāṇām
Locativemāhiṣike māhiṣikayoḥ māhiṣikeṣu

Compound māhiṣika -

Adverb -māhiṣikam -māhiṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria