Declension table of ?māhiṣasthalī

Deva

FeminineSingularDualPlural
Nominativemāhiṣasthalī māhiṣasthalyau māhiṣasthalyaḥ
Vocativemāhiṣasthali māhiṣasthalyau māhiṣasthalyaḥ
Accusativemāhiṣasthalīm māhiṣasthalyau māhiṣasthalīḥ
Instrumentalmāhiṣasthalyā māhiṣasthalībhyām māhiṣasthalībhiḥ
Dativemāhiṣasthalyai māhiṣasthalībhyām māhiṣasthalībhyaḥ
Ablativemāhiṣasthalyāḥ māhiṣasthalībhyām māhiṣasthalībhyaḥ
Genitivemāhiṣasthalyāḥ māhiṣasthalyoḥ māhiṣasthalīnām
Locativemāhiṣasthalyām māhiṣasthalyoḥ māhiṣasthalīṣu

Compound māhiṣasthali - māhiṣasthalī -

Adverb -māhiṣasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria