Declension table of ?māhiṣasthalakā

Deva

FeminineSingularDualPlural
Nominativemāhiṣasthalakā māhiṣasthalake māhiṣasthalakāḥ
Vocativemāhiṣasthalake māhiṣasthalake māhiṣasthalakāḥ
Accusativemāhiṣasthalakām māhiṣasthalake māhiṣasthalakāḥ
Instrumentalmāhiṣasthalakayā māhiṣasthalakābhyām māhiṣasthalakābhiḥ
Dativemāhiṣasthalakāyai māhiṣasthalakābhyām māhiṣasthalakābhyaḥ
Ablativemāhiṣasthalakāyāḥ māhiṣasthalakābhyām māhiṣasthalakābhyaḥ
Genitivemāhiṣasthalakāyāḥ māhiṣasthalakayoḥ māhiṣasthalakānām
Locativemāhiṣasthalakāyām māhiṣasthalakayoḥ māhiṣasthalakāsu

Adverb -māhiṣasthalakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria