Declension table of ?māhiṣasthalaka

Deva

NeuterSingularDualPlural
Nominativemāhiṣasthalakam māhiṣasthalake māhiṣasthalakāni
Vocativemāhiṣasthalaka māhiṣasthalake māhiṣasthalakāni
Accusativemāhiṣasthalakam māhiṣasthalake māhiṣasthalakāni
Instrumentalmāhiṣasthalakena māhiṣasthalakābhyām māhiṣasthalakaiḥ
Dativemāhiṣasthalakāya māhiṣasthalakābhyām māhiṣasthalakebhyaḥ
Ablativemāhiṣasthalakāt māhiṣasthalakābhyām māhiṣasthalakebhyaḥ
Genitivemāhiṣasthalakasya māhiṣasthalakayoḥ māhiṣasthalakānām
Locativemāhiṣasthalake māhiṣasthalakayoḥ māhiṣasthalakeṣu

Compound māhiṣasthalaka -

Adverb -māhiṣasthalakam -māhiṣasthalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria