Declension table of ?māhiṣaka

Deva

MasculineSingularDualPlural
Nominativemāhiṣakaḥ māhiṣakau māhiṣakāḥ
Vocativemāhiṣaka māhiṣakau māhiṣakāḥ
Accusativemāhiṣakam māhiṣakau māhiṣakān
Instrumentalmāhiṣakeṇa māhiṣakābhyām māhiṣakaiḥ māhiṣakebhiḥ
Dativemāhiṣakāya māhiṣakābhyām māhiṣakebhyaḥ
Ablativemāhiṣakāt māhiṣakābhyām māhiṣakebhyaḥ
Genitivemāhiṣakasya māhiṣakayoḥ māhiṣakāṇām
Locativemāhiṣake māhiṣakayoḥ māhiṣakeṣu

Compound māhiṣaka -

Adverb -māhiṣakam -māhiṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria