Declension table of ?māhiṣa

Deva

NeuterSingularDualPlural
Nominativemāhiṣam māhiṣe māhiṣāṇi
Vocativemāhiṣa māhiṣe māhiṣāṇi
Accusativemāhiṣam māhiṣe māhiṣāṇi
Instrumentalmāhiṣeṇa māhiṣābhyām māhiṣaiḥ
Dativemāhiṣāya māhiṣābhyām māhiṣebhyaḥ
Ablativemāhiṣāt māhiṣābhyām māhiṣebhyaḥ
Genitivemāhiṣasya māhiṣayoḥ māhiṣāṇām
Locativemāhiṣe māhiṣayoḥ māhiṣeṣu

Compound māhiṣa -

Adverb -māhiṣam -māhiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria