Declension table of ?māhiṣa

Deva

MasculineSingularDualPlural
Nominativemāhiṣaḥ māhiṣau māhiṣāḥ
Vocativemāhiṣa māhiṣau māhiṣāḥ
Accusativemāhiṣam māhiṣau māhiṣān
Instrumentalmāhiṣeṇa māhiṣābhyām māhiṣaiḥ māhiṣebhiḥ
Dativemāhiṣāya māhiṣābhyām māhiṣebhyaḥ
Ablativemāhiṣāt māhiṣābhyām māhiṣebhyaḥ
Genitivemāhiṣasya māhiṣayoḥ māhiṣāṇām
Locativemāhiṣe māhiṣayoḥ māhiṣeṣu

Compound māhiṣa -

Adverb -māhiṣam -māhiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria