Declension table of ?māheśvaropapurāṇa

Deva

NeuterSingularDualPlural
Nominativemāheśvaropapurāṇam māheśvaropapurāṇe māheśvaropapurāṇāni
Vocativemāheśvaropapurāṇa māheśvaropapurāṇe māheśvaropapurāṇāni
Accusativemāheśvaropapurāṇam māheśvaropapurāṇe māheśvaropapurāṇāni
Instrumentalmāheśvaropapurāṇena māheśvaropapurāṇābhyām māheśvaropapurāṇaiḥ
Dativemāheśvaropapurāṇāya māheśvaropapurāṇābhyām māheśvaropapurāṇebhyaḥ
Ablativemāheśvaropapurāṇāt māheśvaropapurāṇābhyām māheśvaropapurāṇebhyaḥ
Genitivemāheśvaropapurāṇasya māheśvaropapurāṇayoḥ māheśvaropapurāṇānām
Locativemāheśvaropapurāṇe māheśvaropapurāṇayoḥ māheśvaropapurāṇeṣu

Compound māheśvaropapurāṇa -

Adverb -māheśvaropapurāṇam -māheśvaropapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria