Declension table of ?māheśvarītantra

Deva

NeuterSingularDualPlural
Nominativemāheśvarītantram māheśvarītantre māheśvarītantrāṇi
Vocativemāheśvarītantra māheśvarītantre māheśvarītantrāṇi
Accusativemāheśvarītantram māheśvarītantre māheśvarītantrāṇi
Instrumentalmāheśvarītantreṇa māheśvarītantrābhyām māheśvarītantraiḥ
Dativemāheśvarītantrāya māheśvarītantrābhyām māheśvarītantrebhyaḥ
Ablativemāheśvarītantrāt māheśvarītantrābhyām māheśvarītantrebhyaḥ
Genitivemāheśvarītantrasya māheśvarītantrayoḥ māheśvarītantrāṇām
Locativemāheśvarītantre māheśvarītantrayoḥ māheśvarītantreṣu

Compound māheśvarītantra -

Adverb -māheśvarītantram -māheśvarītantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria