Declension table of ?māheśvaratantra

Deva

NeuterSingularDualPlural
Nominativemāheśvaratantram māheśvaratantre māheśvaratantrāṇi
Vocativemāheśvaratantra māheśvaratantre māheśvaratantrāṇi
Accusativemāheśvaratantram māheśvaratantre māheśvaratantrāṇi
Instrumentalmāheśvaratantreṇa māheśvaratantrābhyām māheśvaratantraiḥ
Dativemāheśvaratantrāya māheśvaratantrābhyām māheśvaratantrebhyaḥ
Ablativemāheśvaratantrāt māheśvaratantrābhyām māheśvaratantrebhyaḥ
Genitivemāheśvaratantrasya māheśvaratantrayoḥ māheśvaratantrāṇām
Locativemāheśvaratantre māheśvaratantrayoḥ māheśvaratantreṣu

Compound māheśvaratantra -

Adverb -māheśvaratantram -māheśvaratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria