Declension table of ?māheśvarapada

Deva

NeuterSingularDualPlural
Nominativemāheśvarapadam māheśvarapade māheśvarapadāni
Vocativemāheśvarapada māheśvarapade māheśvarapadāni
Accusativemāheśvarapadam māheśvarapade māheśvarapadāni
Instrumentalmāheśvarapadena māheśvarapadābhyām māheśvarapadaiḥ
Dativemāheśvarapadāya māheśvarapadābhyām māheśvarapadebhyaḥ
Ablativemāheśvarapadāt māheśvarapadābhyām māheśvarapadebhyaḥ
Genitivemāheśvarapadasya māheśvarapadayoḥ māheśvarapadānām
Locativemāheśvarapade māheśvarapadayoḥ māheśvarapadeṣu

Compound māheśvarapada -

Adverb -māheśvarapadam -māheśvarapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria