Declension table of ?māhendravāṇī

Deva

FeminineSingularDualPlural
Nominativemāhendravāṇī māhendravāṇyau māhendravāṇyaḥ
Vocativemāhendravāṇi māhendravāṇyau māhendravāṇyaḥ
Accusativemāhendravāṇīm māhendravāṇyau māhendravāṇīḥ
Instrumentalmāhendravāṇyā māhendravāṇībhyām māhendravāṇībhiḥ
Dativemāhendravāṇyai māhendravāṇībhyām māhendravāṇībhyaḥ
Ablativemāhendravāṇyāḥ māhendravāṇībhyām māhendravāṇībhyaḥ
Genitivemāhendravāṇyāḥ māhendravāṇyoḥ māhendravāṇīnām
Locativemāhendravāṇyām māhendravāṇyoḥ māhendravāṇīṣu

Compound māhendravāṇi - māhendravāṇī -

Adverb -māhendravāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria