Declension table of ?māhendraja

Deva

MasculineSingularDualPlural
Nominativemāhendrajaḥ māhendrajau māhendrajāḥ
Vocativemāhendraja māhendrajau māhendrajāḥ
Accusativemāhendrajam māhendrajau māhendrajān
Instrumentalmāhendrajena māhendrajābhyām māhendrajaiḥ māhendrajebhiḥ
Dativemāhendrajāya māhendrajābhyām māhendrajebhyaḥ
Ablativemāhendrajāt māhendrajābhyām māhendrajebhyaḥ
Genitivemāhendrajasya māhendrajayoḥ māhendrajānām
Locativemāhendraje māhendrajayoḥ māhendrajeṣu

Compound māhendraja -

Adverb -māhendrajam -māhendrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria