Declension table of ?māhata

Deva

NeuterSingularDualPlural
Nominativemāhatam māhate māhatāni
Vocativemāhata māhate māhatāni
Accusativemāhatam māhate māhatāni
Instrumentalmāhatena māhatābhyām māhataiḥ
Dativemāhatāya māhatābhyām māhatebhyaḥ
Ablativemāhatāt māhatābhyām māhatebhyaḥ
Genitivemāhatasya māhatayoḥ māhatānām
Locativemāhate māhatayoḥ māhateṣu

Compound māhata -

Adverb -māhatam -māhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria