Declension table of ?māhata

Deva

MasculineSingularDualPlural
Nominativemāhataḥ māhatau māhatāḥ
Vocativemāhata māhatau māhatāḥ
Accusativemāhatam māhatau māhatān
Instrumentalmāhatena māhatābhyām māhataiḥ māhatebhiḥ
Dativemāhatāya māhatābhyām māhatebhyaḥ
Ablativemāhatāt māhatābhyām māhatebhyaḥ
Genitivemāhatasya māhatayoḥ māhatānām
Locativemāhate māhatayoḥ māhateṣu

Compound māhata -

Adverb -māhatam -māhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria