Declension table of ?māhakīprasthī

Deva

FeminineSingularDualPlural
Nominativemāhakīprasthī māhakīprasthyau māhakīprasthyaḥ
Vocativemāhakīprasthi māhakīprasthyau māhakīprasthyaḥ
Accusativemāhakīprasthīm māhakīprasthyau māhakīprasthīḥ
Instrumentalmāhakīprasthyā māhakīprasthībhyām māhakīprasthībhiḥ
Dativemāhakīprasthyai māhakīprasthībhyām māhakīprasthībhyaḥ
Ablativemāhakīprasthyāḥ māhakīprasthībhyām māhakīprasthībhyaḥ
Genitivemāhakīprasthyāḥ māhakīprasthyoḥ māhakīprasthīnām
Locativemāhakīprasthyām māhakīprasthyoḥ māhakīprasthīṣu

Compound māhakīprasthi - māhakīprasthī -

Adverb -māhakīprasthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria