Declension table of ?māhāvratika

Deva

MasculineSingularDualPlural
Nominativemāhāvratikaḥ māhāvratikau māhāvratikāḥ
Vocativemāhāvratika māhāvratikau māhāvratikāḥ
Accusativemāhāvratikam māhāvratikau māhāvratikān
Instrumentalmāhāvratikena māhāvratikābhyām māhāvratikaiḥ māhāvratikebhiḥ
Dativemāhāvratikāya māhāvratikābhyām māhāvratikebhyaḥ
Ablativemāhāvratikāt māhāvratikābhyām māhāvratikebhyaḥ
Genitivemāhāvratikasya māhāvratikayoḥ māhāvratikānām
Locativemāhāvratike māhāvratikayoḥ māhāvratikeṣu

Compound māhāvratika -

Adverb -māhāvratikam -māhāvratikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria