Declension table of ?māhātmika

Deva

NeuterSingularDualPlural
Nominativemāhātmikam māhātmike māhātmikāni
Vocativemāhātmika māhātmike māhātmikāni
Accusativemāhātmikam māhātmike māhātmikāni
Instrumentalmāhātmikena māhātmikābhyām māhātmikaiḥ
Dativemāhātmikāya māhātmikābhyām māhātmikebhyaḥ
Ablativemāhātmikāt māhātmikābhyām māhātmikebhyaḥ
Genitivemāhātmikasya māhātmikayoḥ māhātmikānām
Locativemāhātmike māhātmikayoḥ māhātmikeṣu

Compound māhātmika -

Adverb -māhātmikam -māhātmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria