Declension table of ?māhātmika

Deva

MasculineSingularDualPlural
Nominativemāhātmikaḥ māhātmikau māhātmikāḥ
Vocativemāhātmika māhātmikau māhātmikāḥ
Accusativemāhātmikam māhātmikau māhātmikān
Instrumentalmāhātmikena māhātmikābhyām māhātmikaiḥ māhātmikebhiḥ
Dativemāhātmikāya māhātmikābhyām māhātmikebhyaḥ
Ablativemāhātmikāt māhātmikābhyām māhātmikebhyaḥ
Genitivemāhātmikasya māhātmikayoḥ māhātmikānām
Locativemāhātmike māhātmikayoḥ māhātmikeṣu

Compound māhātmika -

Adverb -māhātmikam -māhātmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria