Declension table of ?māhārajana

Deva

NeuterSingularDualPlural
Nominativemāhārajanam māhārajane māhārajanāni
Vocativemāhārajana māhārajane māhārajanāni
Accusativemāhārajanam māhārajane māhārajanāni
Instrumentalmāhārajanena māhārajanābhyām māhārajanaiḥ
Dativemāhārajanāya māhārajanābhyām māhārajanebhyaḥ
Ablativemāhārajanāt māhārajanābhyām māhārajanebhyaḥ
Genitivemāhārajanasya māhārajanayoḥ māhārajanānām
Locativemāhārajane māhārajanayoḥ māhārajaneṣu

Compound māhārajana -

Adverb -māhārajanam -māhārajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria