Declension table of ?māhārājikī

Deva

FeminineSingularDualPlural
Nominativemāhārājikī māhārājikyau māhārājikyaḥ
Vocativemāhārājiki māhārājikyau māhārājikyaḥ
Accusativemāhārājikīm māhārājikyau māhārājikīḥ
Instrumentalmāhārājikyā māhārājikībhyām māhārājikībhiḥ
Dativemāhārājikyai māhārājikībhyām māhārājikībhyaḥ
Ablativemāhārājikyāḥ māhārājikībhyām māhārājikībhyaḥ
Genitivemāhārājikyāḥ māhārājikyoḥ māhārājikīnām
Locativemāhārājikyām māhārājikyoḥ māhārājikīṣu

Compound māhārājiki - māhārājikī -

Adverb -māhārājiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria