Declension table of ?māhārājika

Deva

NeuterSingularDualPlural
Nominativemāhārājikam māhārājike māhārājikāni
Vocativemāhārājika māhārājike māhārājikāni
Accusativemāhārājikam māhārājike māhārājikāni
Instrumentalmāhārājikena māhārājikābhyām māhārājikaiḥ
Dativemāhārājikāya māhārājikābhyām māhārājikebhyaḥ
Ablativemāhārājikāt māhārājikābhyām māhārājikebhyaḥ
Genitivemāhārājikasya māhārājikayoḥ māhārājikānām
Locativemāhārājike māhārājikayoḥ māhārājikeṣu

Compound māhārājika -

Adverb -māhārājikam -māhārājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria