Declension table of ?māhānada

Deva

NeuterSingularDualPlural
Nominativemāhānadam māhānade māhānadāni
Vocativemāhānada māhānade māhānadāni
Accusativemāhānadam māhānade māhānadāni
Instrumentalmāhānadena māhānadābhyām māhānadaiḥ
Dativemāhānadāya māhānadābhyām māhānadebhyaḥ
Ablativemāhānadāt māhānadābhyām māhānadebhyaḥ
Genitivemāhānadasya māhānadayoḥ māhānadānām
Locativemāhānade māhānadayoḥ māhānadeṣu

Compound māhānada -

Adverb -māhānadam -māhānadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria