Declension table of ?māhānāmnika

Deva

NeuterSingularDualPlural
Nominativemāhānāmnikam māhānāmnike māhānāmnikāni
Vocativemāhānāmnika māhānāmnike māhānāmnikāni
Accusativemāhānāmnikam māhānāmnike māhānāmnikāni
Instrumentalmāhānāmnikena māhānāmnikābhyām māhānāmnikaiḥ
Dativemāhānāmnikāya māhānāmnikābhyām māhānāmnikebhyaḥ
Ablativemāhānāmnikāt māhānāmnikābhyām māhānāmnikebhyaḥ
Genitivemāhānāmnikasya māhānāmnikayoḥ māhānāmnikānām
Locativemāhānāmnike māhānāmnikayoḥ māhānāmnikeṣu

Compound māhānāmnika -

Adverb -māhānāmnikam -māhānāmnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria