Declension table of ?māhājanika

Deva

NeuterSingularDualPlural
Nominativemāhājanikam māhājanike māhājanikāni
Vocativemāhājanika māhājanike māhājanikāni
Accusativemāhājanikam māhājanike māhājanikāni
Instrumentalmāhājanikena māhājanikābhyām māhājanikaiḥ
Dativemāhājanikāya māhājanikābhyām māhājanikebhyaḥ
Ablativemāhājanikāt māhājanikābhyām māhājanikebhyaḥ
Genitivemāhājanikasya māhājanikayoḥ māhājanikānām
Locativemāhājanike māhājanikayoḥ māhājanikeṣu

Compound māhājanika -

Adverb -māhājanikam -māhājanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria