Declension table of ?māghona

Deva

NeuterSingularDualPlural
Nominativemāghonam māghone māghonāni
Vocativemāghona māghone māghonāni
Accusativemāghonam māghone māghonāni
Instrumentalmāghonena māghonābhyām māghonaiḥ
Dativemāghonāya māghonābhyām māghonebhyaḥ
Ablativemāghonāt māghonābhyām māghonebhyaḥ
Genitivemāghonasya māghonayoḥ māghonānām
Locativemāghone māghonayoḥ māghoneṣu

Compound māghona -

Adverb -māghonam -māghonāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria