Declension table of ?māghodyāpana

Deva

NeuterSingularDualPlural
Nominativemāghodyāpanam māghodyāpane māghodyāpanāni
Vocativemāghodyāpana māghodyāpane māghodyāpanāni
Accusativemāghodyāpanam māghodyāpane māghodyāpanāni
Instrumentalmāghodyāpanena māghodyāpanābhyām māghodyāpanaiḥ
Dativemāghodyāpanāya māghodyāpanābhyām māghodyāpanebhyaḥ
Ablativemāghodyāpanāt māghodyāpanābhyām māghodyāpanebhyaḥ
Genitivemāghodyāpanasya māghodyāpanayoḥ māghodyāpanānām
Locativemāghodyāpane māghodyāpanayoḥ māghodyāpaneṣu

Compound māghodyāpana -

Adverb -māghodyāpanam -māghodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria