Declension table of ?māghīpakṣa

Deva

MasculineSingularDualPlural
Nominativemāghīpakṣaḥ māghīpakṣau māghīpakṣāḥ
Vocativemāghīpakṣa māghīpakṣau māghīpakṣāḥ
Accusativemāghīpakṣam māghīpakṣau māghīpakṣān
Instrumentalmāghīpakṣeṇa māghīpakṣābhyām māghīpakṣaiḥ māghīpakṣebhiḥ
Dativemāghīpakṣāya māghīpakṣābhyām māghīpakṣebhyaḥ
Ablativemāghīpakṣāt māghīpakṣābhyām māghīpakṣebhyaḥ
Genitivemāghīpakṣasya māghīpakṣayoḥ māghīpakṣāṇām
Locativemāghīpakṣe māghīpakṣayoḥ māghīpakṣeṣu

Compound māghīpakṣa -

Adverb -māghīpakṣam -māghīpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria