Declension table of ?māghavata

Deva

NeuterSingularDualPlural
Nominativemāghavatam māghavate māghavatāni
Vocativemāghavata māghavate māghavatāni
Accusativemāghavatam māghavate māghavatāni
Instrumentalmāghavatena māghavatābhyām māghavataiḥ
Dativemāghavatāya māghavatābhyām māghavatebhyaḥ
Ablativemāghavatāt māghavatābhyām māghavatebhyaḥ
Genitivemāghavatasya māghavatayoḥ māghavatānām
Locativemāghavate māghavatayoḥ māghavateṣu

Compound māghavata -

Adverb -māghavatam -māghavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria