Declension table of ?māghavanī

Deva

FeminineSingularDualPlural
Nominativemāghavanī māghavanyau māghavanyaḥ
Vocativemāghavani māghavanyau māghavanyaḥ
Accusativemāghavanīm māghavanyau māghavanīḥ
Instrumentalmāghavanyā māghavanībhyām māghavanībhiḥ
Dativemāghavanyai māghavanībhyām māghavanībhyaḥ
Ablativemāghavanyāḥ māghavanībhyām māghavanībhyaḥ
Genitivemāghavanyāḥ māghavanyoḥ māghavanīnām
Locativemāghavanyām māghavanyoḥ māghavanīṣu

Compound māghavani - māghavanī -

Adverb -māghavani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria