Declension table of ?māghavana

Deva

NeuterSingularDualPlural
Nominativemāghavanam māghavane māghavanāni
Vocativemāghavana māghavane māghavanāni
Accusativemāghavanam māghavane māghavanāni
Instrumentalmāghavanena māghavanābhyām māghavanaiḥ
Dativemāghavanāya māghavanābhyām māghavanebhyaḥ
Ablativemāghavanāt māghavanābhyām māghavanebhyaḥ
Genitivemāghavanasya māghavanayoḥ māghavanānām
Locativemāghavane māghavanayoḥ māghavaneṣu

Compound māghavana -

Adverb -māghavanam -māghavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria