Declension table of ?māghavallabhā

Deva

FeminineSingularDualPlural
Nominativemāghavallabhā māghavallabhe māghavallabhāḥ
Vocativemāghavallabhe māghavallabhe māghavallabhāḥ
Accusativemāghavallabhām māghavallabhe māghavallabhāḥ
Instrumentalmāghavallabhayā māghavallabhābhyām māghavallabhābhiḥ
Dativemāghavallabhāyai māghavallabhābhyām māghavallabhābhyaḥ
Ablativemāghavallabhāyāḥ māghavallabhābhyām māghavallabhābhyaḥ
Genitivemāghavallabhāyāḥ māghavallabhayoḥ māghavallabhānām
Locativemāghavallabhāyām māghavallabhayoḥ māghavallabhāsu

Adverb -māghavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria