Declension table of ?māghapurāṇa

Deva

NeuterSingularDualPlural
Nominativemāghapurāṇam māghapurāṇe māghapurāṇāni
Vocativemāghapurāṇa māghapurāṇe māghapurāṇāni
Accusativemāghapurāṇam māghapurāṇe māghapurāṇāni
Instrumentalmāghapurāṇena māghapurāṇābhyām māghapurāṇaiḥ
Dativemāghapurāṇāya māghapurāṇābhyām māghapurāṇebhyaḥ
Ablativemāghapurāṇāt māghapurāṇābhyām māghapurāṇebhyaḥ
Genitivemāghapurāṇasya māghapurāṇayoḥ māghapurāṇānām
Locativemāghapurāṇe māghapurāṇayoḥ māghapurāṇeṣu

Compound māghapurāṇa -

Adverb -māghapurāṇam -māghapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria