Declension table of ?māghapākṣikī

Deva

FeminineSingularDualPlural
Nominativemāghapākṣikī māghapākṣikyau māghapākṣikyaḥ
Vocativemāghapākṣiki māghapākṣikyau māghapākṣikyaḥ
Accusativemāghapākṣikīm māghapākṣikyau māghapākṣikīḥ
Instrumentalmāghapākṣikyā māghapākṣikībhyām māghapākṣikībhiḥ
Dativemāghapākṣikyai māghapākṣikībhyām māghapākṣikībhyaḥ
Ablativemāghapākṣikyāḥ māghapākṣikībhyām māghapākṣikībhyaḥ
Genitivemāghapākṣikyāḥ māghapākṣikyoḥ māghapākṣikīṇām
Locativemāghapākṣikyām māghapākṣikyoḥ māghapākṣikīṣu

Compound māghapākṣiki - māghapākṣikī -

Adverb -māghapākṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria