Declension table of ?māghapākṣika

Deva

NeuterSingularDualPlural
Nominativemāghapākṣikam māghapākṣike māghapākṣikāṇi
Vocativemāghapākṣika māghapākṣike māghapākṣikāṇi
Accusativemāghapākṣikam māghapākṣike māghapākṣikāṇi
Instrumentalmāghapākṣikeṇa māghapākṣikābhyām māghapākṣikaiḥ
Dativemāghapākṣikāya māghapākṣikābhyām māghapākṣikebhyaḥ
Ablativemāghapākṣikāt māghapākṣikābhyām māghapākṣikebhyaḥ
Genitivemāghapākṣikasya māghapākṣikayoḥ māghapākṣikāṇām
Locativemāghapākṣike māghapākṣikayoḥ māghapākṣikeṣu

Compound māghapākṣika -

Adverb -māghapākṣikam -māghapākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria