Declension table of ?māghapākṣika

Deva

MasculineSingularDualPlural
Nominativemāghapākṣikaḥ māghapākṣikau māghapākṣikāḥ
Vocativemāghapākṣika māghapākṣikau māghapākṣikāḥ
Accusativemāghapākṣikam māghapākṣikau māghapākṣikān
Instrumentalmāghapākṣikeṇa māghapākṣikābhyām māghapākṣikaiḥ māghapākṣikebhiḥ
Dativemāghapākṣikāya māghapākṣikābhyām māghapākṣikebhyaḥ
Ablativemāghapākṣikāt māghapākṣikābhyām māghapākṣikebhyaḥ
Genitivemāghapākṣikasya māghapākṣikayoḥ māghapākṣikāṇām
Locativemāghapākṣike māghapākṣikayoḥ māghapākṣikeṣu

Compound māghapākṣika -

Adverb -māghapākṣikam -māghapākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria