Declension table of ?māghamāsika

Deva

NeuterSingularDualPlural
Nominativemāghamāsikam māghamāsike māghamāsikāni
Vocativemāghamāsika māghamāsike māghamāsikāni
Accusativemāghamāsikam māghamāsike māghamāsikāni
Instrumentalmāghamāsikena māghamāsikābhyām māghamāsikaiḥ
Dativemāghamāsikāya māghamāsikābhyām māghamāsikebhyaḥ
Ablativemāghamāsikāt māghamāsikābhyām māghamāsikebhyaḥ
Genitivemāghamāsikasya māghamāsikayoḥ māghamāsikānām
Locativemāghamāsike māghamāsikayoḥ māghamāsikeṣu

Compound māghamāsika -

Adverb -māghamāsikam -māghamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria