Declension table of ?māgadya

Deva

NeuterSingularDualPlural
Nominativemāgadyam māgadye māgadyāni
Vocativemāgadya māgadye māgadyāni
Accusativemāgadyam māgadye māgadyāni
Instrumentalmāgadyena māgadyābhyām māgadyaiḥ
Dativemāgadyāya māgadyābhyām māgadyebhyaḥ
Ablativemāgadyāt māgadyābhyām māgadyebhyaḥ
Genitivemāgadyasya māgadyayoḥ māgadyānām
Locativemāgadye māgadyayoḥ māgadyeṣu

Compound māgadya -

Adverb -māgadyam -māgadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria