Declension table of māgadhī

Deva

FeminineSingularDualPlural
Nominativemāgadhī māgadhyau māgadhyaḥ
Vocativemāgadhi māgadhyau māgadhyaḥ
Accusativemāgadhīm māgadhyau māgadhīḥ
Instrumentalmāgadhyā māgadhībhyām māgadhībhiḥ
Dativemāgadhyai māgadhībhyām māgadhībhyaḥ
Ablativemāgadhyāḥ māgadhībhyām māgadhībhyaḥ
Genitivemāgadhyāḥ māgadhyoḥ māgadhīnām
Locativemāgadhyām māgadhyoḥ māgadhīṣu

Compound māgadhi - māgadhī -

Adverb -māgadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria