Declension table of ?māgadhapura

Deva

NeuterSingularDualPlural
Nominativemāgadhapuram māgadhapure māgadhapurāṇi
Vocativemāgadhapura māgadhapure māgadhapurāṇi
Accusativemāgadhapuram māgadhapure māgadhapurāṇi
Instrumentalmāgadhapureṇa māgadhapurābhyām māgadhapuraiḥ
Dativemāgadhapurāya māgadhapurābhyām māgadhapurebhyaḥ
Ablativemāgadhapurāt māgadhapurābhyām māgadhapurebhyaḥ
Genitivemāgadhapurasya māgadhapurayoḥ māgadhapurāṇām
Locativemāgadhapure māgadhapurayoḥ māgadhapureṣu

Compound māgadhapura -

Adverb -māgadhapuram -māgadhapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria