Declension table of ?māgadhamādhava

Deva

MasculineSingularDualPlural
Nominativemāgadhamādhavaḥ māgadhamādhavau māgadhamādhavāḥ
Vocativemāgadhamādhava māgadhamādhavau māgadhamādhavāḥ
Accusativemāgadhamādhavam māgadhamādhavau māgadhamādhavān
Instrumentalmāgadhamādhavena māgadhamādhavābhyām māgadhamādhavaiḥ māgadhamādhavebhiḥ
Dativemāgadhamādhavāya māgadhamādhavābhyām māgadhamādhavebhyaḥ
Ablativemāgadhamādhavāt māgadhamādhavābhyām māgadhamādhavebhyaḥ
Genitivemāgadhamādhavasya māgadhamādhavayoḥ māgadhamādhavānām
Locativemāgadhamādhave māgadhamādhavayoḥ māgadhamādhaveṣu

Compound māgadhamādhava -

Adverb -māgadhamādhavam -māgadhamādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria