Declension table of māgadha

Deva

NeuterSingularDualPlural
Nominativemāgadham māgadhe māgadhāni
Vocativemāgadha māgadhe māgadhāni
Accusativemāgadham māgadhe māgadhāni
Instrumentalmāgadhena māgadhābhyām māgadhaiḥ
Dativemāgadhāya māgadhābhyām māgadhebhyaḥ
Ablativemāgadhāt māgadhābhyām māgadhebhyaḥ
Genitivemāgadhasya māgadhayoḥ māgadhānām
Locativemāgadhe māgadhayoḥ māgadheṣu

Compound māgadha -

Adverb -māgadham -māgadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria