Declension table of ?māṅkaḍa

Deva

MasculineSingularDualPlural
Nominativemāṅkaḍaḥ māṅkaḍau māṅkaḍāḥ
Vocativemāṅkaḍa māṅkaḍau māṅkaḍāḥ
Accusativemāṅkaḍam māṅkaḍau māṅkaḍān
Instrumentalmāṅkaḍena māṅkaḍābhyām māṅkaḍaiḥ māṅkaḍebhiḥ
Dativemāṅkaḍāya māṅkaḍābhyām māṅkaḍebhyaḥ
Ablativemāṅkaḍāt māṅkaḍābhyām māṅkaḍebhyaḥ
Genitivemāṅkaḍasya māṅkaḍayoḥ māṅkaḍānām
Locativemāṅkaḍe māṅkaḍayoḥ māṅkaḍeṣu

Compound māṅkaḍa -

Adverb -māṅkaḍam -māṅkaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria