Declension table of ?māṅkṣavyāyaṇī

Deva

FeminineSingularDualPlural
Nominativemāṅkṣavyāyaṇī māṅkṣavyāyaṇyau māṅkṣavyāyaṇyaḥ
Vocativemāṅkṣavyāyaṇi māṅkṣavyāyaṇyau māṅkṣavyāyaṇyaḥ
Accusativemāṅkṣavyāyaṇīm māṅkṣavyāyaṇyau māṅkṣavyāyaṇīḥ
Instrumentalmāṅkṣavyāyaṇyā māṅkṣavyāyaṇībhyām māṅkṣavyāyaṇībhiḥ
Dativemāṅkṣavyāyaṇyai māṅkṣavyāyaṇībhyām māṅkṣavyāyaṇībhyaḥ
Ablativemāṅkṣavyāyaṇyāḥ māṅkṣavyāyaṇībhyām māṅkṣavyāyaṇībhyaḥ
Genitivemāṅkṣavyāyaṇyāḥ māṅkṣavyāyaṇyoḥ māṅkṣavyāyaṇīnām
Locativemāṅkṣavyāyaṇyām māṅkṣavyāyaṇyoḥ māṅkṣavyāyaṇīṣu

Compound māṅkṣavyāyaṇi - māṅkṣavyāyaṇī -

Adverb -māṅkṣavyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria