Declension table of ?māṅgalyanāman

Deva

NeuterSingularDualPlural
Nominativemāṅgalyanāma māṅgalyanāmnī māṅgalyanāmāni
Vocativemāṅgalyanāman māṅgalyanāma māṅgalyanāmnī māṅgalyanāmāni
Accusativemāṅgalyanāma māṅgalyanāmnī māṅgalyanāmāni
Instrumentalmāṅgalyanāmnā māṅgalyanāmabhyām māṅgalyanāmabhiḥ
Dativemāṅgalyanāmne māṅgalyanāmabhyām māṅgalyanāmabhyaḥ
Ablativemāṅgalyanāmnaḥ māṅgalyanāmabhyām māṅgalyanāmabhyaḥ
Genitivemāṅgalyanāmnaḥ māṅgalyanāmnoḥ māṅgalyanāmnām
Locativemāṅgalyanāmni māṅgalyanāmani māṅgalyanāmnoḥ māṅgalyanāmasu

Compound māṅgalyanāma -

Adverb -māṅgalyanāma -māṅgalyanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria