Declension table of ?māṅgalyanāman

Deva

MasculineSingularDualPlural
Nominativemāṅgalyanāmā māṅgalyanāmānau māṅgalyanāmānaḥ
Vocativemāṅgalyanāman māṅgalyanāmānau māṅgalyanāmānaḥ
Accusativemāṅgalyanāmānam māṅgalyanāmānau māṅgalyanāmnaḥ
Instrumentalmāṅgalyanāmnā māṅgalyanāmabhyām māṅgalyanāmabhiḥ
Dativemāṅgalyanāmne māṅgalyanāmabhyām māṅgalyanāmabhyaḥ
Ablativemāṅgalyanāmnaḥ māṅgalyanāmabhyām māṅgalyanāmabhyaḥ
Genitivemāṅgalyanāmnaḥ māṅgalyanāmnoḥ māṅgalyanāmnām
Locativemāṅgalyanāmni māṅgalyanāmani māṅgalyanāmnoḥ māṅgalyanāmasu

Compound māṅgalyanāma -

Adverb -māṅgalyanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria