Declension table of ?māṅgalyamṛdaṅga

Deva

MasculineSingularDualPlural
Nominativemāṅgalyamṛdaṅgaḥ māṅgalyamṛdaṅgau māṅgalyamṛdaṅgāḥ
Vocativemāṅgalyamṛdaṅga māṅgalyamṛdaṅgau māṅgalyamṛdaṅgāḥ
Accusativemāṅgalyamṛdaṅgam māṅgalyamṛdaṅgau māṅgalyamṛdaṅgān
Instrumentalmāṅgalyamṛdaṅgena māṅgalyamṛdaṅgābhyām māṅgalyamṛdaṅgaiḥ māṅgalyamṛdaṅgebhiḥ
Dativemāṅgalyamṛdaṅgāya māṅgalyamṛdaṅgābhyām māṅgalyamṛdaṅgebhyaḥ
Ablativemāṅgalyamṛdaṅgāt māṅgalyamṛdaṅgābhyām māṅgalyamṛdaṅgebhyaḥ
Genitivemāṅgalyamṛdaṅgasya māṅgalyamṛdaṅgayoḥ māṅgalyamṛdaṅgānām
Locativemāṅgalyamṛdaṅge māṅgalyamṛdaṅgayoḥ māṅgalyamṛdaṅgeṣu

Compound māṅgalyamṛdaṅga -

Adverb -māṅgalyamṛdaṅgam -māṅgalyamṛdaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria