Declension table of ?mādugha

Deva

NeuterSingularDualPlural
Nominativemādugham mādughe mādughāni
Vocativemādugha mādughe mādughāni
Accusativemādugham mādughe mādughāni
Instrumentalmādughena mādughābhyām mādughaiḥ
Dativemādughāya mādughābhyām mādughebhyaḥ
Ablativemādughāt mādughābhyām mādughebhyaḥ
Genitivemādughasya mādughayoḥ mādughānām
Locativemādughe mādughayoḥ mādugheṣu

Compound mādugha -

Adverb -mādugham -mādughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria