Declension table of ?mādugha

Deva

MasculineSingularDualPlural
Nominativemādughaḥ mādughau mādughāḥ
Vocativemādugha mādughau mādughāḥ
Accusativemādugham mādughau mādughān
Instrumentalmādughena mādughābhyām mādughaiḥ mādughebhiḥ
Dativemādughāya mādughābhyām mādughebhyaḥ
Ablativemādughāt mādughābhyām mādughebhyaḥ
Genitivemādughasya mādughayoḥ mādughānām
Locativemādughe mādughayoḥ mādugheṣu

Compound mādugha -

Adverb -mādugham -mādughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria